Declension table of ?śīghrāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeśīghrāyiṣyan śīghrāyiṣyantau śīghrāyiṣyantaḥ
Vocativeśīghrāyiṣyan śīghrāyiṣyantau śīghrāyiṣyantaḥ
Accusativeśīghrāyiṣyantam śīghrāyiṣyantau śīghrāyiṣyataḥ
Instrumentalśīghrāyiṣyatā śīghrāyiṣyadbhyām śīghrāyiṣyadbhiḥ
Dativeśīghrāyiṣyate śīghrāyiṣyadbhyām śīghrāyiṣyadbhyaḥ
Ablativeśīghrāyiṣyataḥ śīghrāyiṣyadbhyām śīghrāyiṣyadbhyaḥ
Genitiveśīghrāyiṣyataḥ śīghrāyiṣyatoḥ śīghrāyiṣyatām
Locativeśīghrāyiṣyati śīghrāyiṣyatoḥ śīghrāyiṣyatsu

Compound śīghrāyiṣyat -

Adverb -śīghrāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria