Conjugation tables of śas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśasāmi śasāvaḥ śasāmaḥ
Secondśasasi śasathaḥ śasatha
Thirdśasati śasataḥ śasanti


PassiveSingularDualPlural
Firstśasye śasyāvahe śasyāmahe
Secondśasyase śasyethe śasyadhve
Thirdśasyate śasyete śasyante


Imperfect

ActiveSingularDualPlural
Firstaśasam aśasāva aśasāma
Secondaśasaḥ aśasatam aśasata
Thirdaśasat aśasatām aśasan


PassiveSingularDualPlural
Firstaśasye aśasyāvahi aśasyāmahi
Secondaśasyathāḥ aśasyethām aśasyadhvam
Thirdaśasyata aśasyetām aśasyanta


Optative

ActiveSingularDualPlural
Firstśaseyam śaseva śasema
Secondśaseḥ śasetam śaseta
Thirdśaset śasetām śaseyuḥ


PassiveSingularDualPlural
Firstśasyeya śasyevahi śasyemahi
Secondśasyethāḥ śasyeyāthām śasyedhvam
Thirdśasyeta śasyeyātām śasyeran


Imperative

ActiveSingularDualPlural
Firstśasāni śasāva śasāma
Secondśasa śasatam śasata
Thirdśasatu śasatām śasantu


PassiveSingularDualPlural
Firstśasyai śasyāvahai śasyāmahai
Secondśasyasva śasyethām śasyadhvam
Thirdśasyatām śasyetām śasyantām


Future

ActiveSingularDualPlural
Firstśasiṣyāmi śasiṣyāvaḥ śasiṣyāmaḥ
Secondśasiṣyasi śasiṣyathaḥ śasiṣyatha
Thirdśasiṣyati śasiṣyataḥ śasiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśasitāsmi śasitāsvaḥ śasitāsmaḥ
Secondśasitāsi śasitāsthaḥ śasitāstha
Thirdśasitā śasitārau śasitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāsa śaśasa śesiva śesima
Secondśesitha śaśastha śesathuḥ śesa
Thirdśaśāsa śesatuḥ śesuḥ


Benedictive

ActiveSingularDualPlural
Firstśasyāsam śasyāsva śasyāsma
Secondśasyāḥ śasyāstam śasyāsta
Thirdśasyāt śasyāstām śasyāsuḥ

Participles

Past Passive Participle
śasita m. n. śasitā f.

Past Passive Participle
śasta m. n. śastā f.

Past Active Participle
śastavat m. n. śastavatī f.

Past Active Participle
śasitavat m. n. śasitavatī f.

Present Active Participle
śasat m. n. śasantī f.

Present Passive Participle
śasyamāna m. n. śasyamānā f.

Future Active Participle
śasiṣyat m. n. śasiṣyantī f.

Future Passive Participle
śasitavya m. n. śasitavyā f.

Future Passive Participle
śasya m. n. śasyā f.

Future Passive Participle
śasanīya m. n. śasanīyā f.

Perfect Active Participle
śesivas m. n. śesuṣī f.

Indeclinable forms

Infinitive
śasitum

Absolutive
śastvā

Absolutive
śasitvā

Absolutive
-śasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria