Declension table of ?śasitavya

Deva

MasculineSingularDualPlural
Nominativeśasitavyaḥ śasitavyau śasitavyāḥ
Vocativeśasitavya śasitavyau śasitavyāḥ
Accusativeśasitavyam śasitavyau śasitavyān
Instrumentalśasitavyena śasitavyābhyām śasitavyaiḥ śasitavyebhiḥ
Dativeśasitavyāya śasitavyābhyām śasitavyebhyaḥ
Ablativeśasitavyāt śasitavyābhyām śasitavyebhyaḥ
Genitiveśasitavyasya śasitavyayoḥ śasitavyānām
Locativeśasitavye śasitavyayoḥ śasitavyeṣu

Compound śasitavya -

Adverb -śasitavyam -śasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria