Declension table of ?śesivas

Deva

NeuterSingularDualPlural
Nominativeśesivat śesuṣī śesivāṃsi
Vocativeśesivat śesuṣī śesivāṃsi
Accusativeśesivat śesuṣī śesivāṃsi
Instrumentalśesuṣā śesivadbhyām śesivadbhiḥ
Dativeśesuṣe śesivadbhyām śesivadbhyaḥ
Ablativeśesuṣaḥ śesivadbhyām śesivadbhyaḥ
Genitiveśesuṣaḥ śesuṣoḥ śesuṣām
Locativeśesuṣi śesuṣoḥ śesivatsu

Compound śesivat -

Adverb -śesivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria