Declension table of ?śasitavat

Deva

MasculineSingularDualPlural
Nominativeśasitavān śasitavantau śasitavantaḥ
Vocativeśasitavan śasitavantau śasitavantaḥ
Accusativeśasitavantam śasitavantau śasitavataḥ
Instrumentalśasitavatā śasitavadbhyām śasitavadbhiḥ
Dativeśasitavate śasitavadbhyām śasitavadbhyaḥ
Ablativeśasitavataḥ śasitavadbhyām śasitavadbhyaḥ
Genitiveśasitavataḥ śasitavatoḥ śasitavatām
Locativeśasitavati śasitavatoḥ śasitavatsu

Compound śasitavat -

Adverb -śasitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria