Declension table of ?śasitavat

Deva

NeuterSingularDualPlural
Nominativeśasitavat śasitavantī śasitavatī śasitavanti
Vocativeśasitavat śasitavantī śasitavatī śasitavanti
Accusativeśasitavat śasitavantī śasitavatī śasitavanti
Instrumentalśasitavatā śasitavadbhyām śasitavadbhiḥ
Dativeśasitavate śasitavadbhyām śasitavadbhyaḥ
Ablativeśasitavataḥ śasitavadbhyām śasitavadbhyaḥ
Genitiveśasitavataḥ śasitavatoḥ śasitavatām
Locativeśasitavati śasitavatoḥ śasitavatsu

Adverb -śasitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria