Declension table of ?śasita

Deva

MasculineSingularDualPlural
Nominativeśasitaḥ śasitau śasitāḥ
Vocativeśasita śasitau śasitāḥ
Accusativeśasitam śasitau śasitān
Instrumentalśasitena śasitābhyām śasitaiḥ śasitebhiḥ
Dativeśasitāya śasitābhyām śasitebhyaḥ
Ablativeśasitāt śasitābhyām śasitebhyaḥ
Genitiveśasitasya śasitayoḥ śasitānām
Locativeśasite śasitayoḥ śasiteṣu

Compound śasita -

Adverb -śasitam -śasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria