Declension table of ?śastavat

Deva

NeuterSingularDualPlural
Nominativeśastavat śastavantī śastavatī śastavanti
Vocativeśastavat śastavantī śastavatī śastavanti
Accusativeśastavat śastavantī śastavatī śastavanti
Instrumentalśastavatā śastavadbhyām śastavadbhiḥ
Dativeśastavate śastavadbhyām śastavadbhyaḥ
Ablativeśastavataḥ śastavadbhyām śastavadbhyaḥ
Genitiveśastavataḥ śastavatoḥ śastavatām
Locativeśastavati śastavatoḥ śastavatsu

Adverb -śastavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria