Declension table of ?śasita

Deva

NeuterSingularDualPlural
Nominativeśasitam śasite śasitāni
Vocativeśasita śasite śasitāni
Accusativeśasitam śasite śasitāni
Instrumentalśasitena śasitābhyām śasitaiḥ
Dativeśasitāya śasitābhyām śasitebhyaḥ
Ablativeśasitāt śasitābhyām śasitebhyaḥ
Genitiveśasitasya śasitayoḥ śasitānām
Locativeśasite śasitayoḥ śasiteṣu

Compound śasita -

Adverb -śasitam -śasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria