तिङन्तावली शस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशसति शसतः शसन्ति
मध्यमशससि शसथः शसथ
उत्तमशसामि शसावः शसामः


कर्मणिएकद्विबहु
प्रथमशस्यते शस्येते शस्यन्ते
मध्यमशस्यसे शस्येथे शस्यध्वे
उत्तमशस्ये शस्यावहे शस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशसत् अशसताम् अशसन्
मध्यमअशसः अशसतम् अशसत
उत्तमअशसम् अशसाव अशसाम


कर्मणिएकद्विबहु
प्रथमअशस्यत अशस्येताम् अशस्यन्त
मध्यमअशस्यथाः अशस्येथाम् अशस्यध्वम्
उत्तमअशस्ये अशस्यावहि अशस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशसेत् शसेताम् शसेयुः
मध्यमशसेः शसेतम् शसेत
उत्तमशसेयम् शसेव शसेम


कर्मणिएकद्विबहु
प्रथमशस्येत शस्येयाताम् शस्येरन्
मध्यमशस्येथाः शस्येयाथाम् शस्येध्वम्
उत्तमशस्येय शस्येवहि शस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशसतु शसताम् शसन्तु
मध्यमशस शसतम् शसत
उत्तमशसानि शसाव शसाम


कर्मणिएकद्विबहु
प्रथमशस्यताम् शस्येताम् शस्यन्ताम्
मध्यमशस्यस्व शस्येथाम् शस्यध्वम्
उत्तमशस्यै शस्यावहै शस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशसिष्यति शसिष्यतः शसिष्यन्ति
मध्यमशसिष्यसि शसिष्यथः शसिष्यथ
उत्तमशसिष्यामि शसिष्यावः शसिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमशसिता शसितारौ शसितारः
मध्यमशसितासि शसितास्थः शसितास्थ
उत्तमशसितास्मि शसितास्वः शसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशास शेसतुः शेसुः
मध्यमशेसिथ शशस्थ शेसथुः शेस
उत्तमशशास शशस शेसिव शेसिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशस्यात् शस्यास्ताम् शस्यासुः
मध्यमशस्याः शस्यास्तम् शस्यास्त
उत्तमशस्यासम् शस्यास्व शस्यास्म

कृदन्त

क्त
शसित m. n. शसिता f.

क्त
शस्त m. n. शस्ता f.

क्तवतु
शस्तवत् m. n. शस्तवती f.

क्तवतु
शसितवत् m. n. शसितवती f.

शतृ
शसत् m. n. शसन्ती f.

शानच् कर्मणि
शस्यमान m. n. शस्यमाना f.

लुडादेश पर
शसिष्यत् m. n. शसिष्यन्ती f.

तव्य
शसितव्य m. n. शसितव्या f.

यत्
शस्य m. n. शस्या f.

अनीयर्
शसनीय m. n. शसनीया f.

लिडादेश पर
शेसिवस् m. n. शेसुषी f.

अव्यय

तुमुन्
शसितुम्

क्त्वा
शस्त्वा

क्त्वा
शसित्वा

ल्यप्
॰शस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria