Conjugation tables of yuga

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstyugāye yugāyāvahe yugāyāmahe
Secondyugāyase yugāyethe yugāyadhve
Thirdyugāyate yugāyete yugāyante


Imperfect

MiddleSingularDualPlural
Firstayugāye ayugāyāvahi ayugāyāmahi
Secondayugāyathāḥ ayugāyethām ayugāyadhvam
Thirdayugāyata ayugāyetām ayugāyanta


Optative

MiddleSingularDualPlural
Firstyugāyeya yugāyevahi yugāyemahi
Secondyugāyethāḥ yugāyeyāthām yugāyedhvam
Thirdyugāyeta yugāyeyātām yugāyeran


Imperative

MiddleSingularDualPlural
Firstyugāyai yugāyāvahai yugāyāmahai
Secondyugāyasva yugāyethām yugāyadhvam
Thirdyugāyatām yugāyetām yugāyantām


Future

ActiveSingularDualPlural
Firstyugāyiṣyāmi yugāyiṣyāvaḥ yugāyiṣyāmaḥ
Secondyugāyiṣyasi yugāyiṣyathaḥ yugāyiṣyatha
Thirdyugāyiṣyati yugāyiṣyataḥ yugāyiṣyanti


MiddleSingularDualPlural
Firstyugāyiṣye yugāyiṣyāvahe yugāyiṣyāmahe
Secondyugāyiṣyase yugāyiṣyethe yugāyiṣyadhve
Thirdyugāyiṣyate yugāyiṣyete yugāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyugāyitāsmi yugāyitāsvaḥ yugāyitāsmaḥ
Secondyugāyitāsi yugāyitāsthaḥ yugāyitāstha
Thirdyugāyitā yugāyitārau yugāyitāraḥ

Participles

Past Passive Participle
yugita m. n. yugitā f.

Past Active Participle
yugitavat m. n. yugitavatī f.

Present Middle Participle
yugāyamāna m. n. yugāyamānā f.

Future Active Participle
yugāyiṣyat m. n. yugāyiṣyantī f.

Future Middle Participle
yugāyiṣyamāṇa m. n. yugāyiṣyamāṇā f.

Future Passive Participle
yugāyitavya m. n. yugāyitavyā f.

Indeclinable forms

Infinitive
yugāyitum

Absolutive
yugāyitvā

Periphrastic Perfect
yugāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria