Declension table of ?yugitavat

Deva

MasculineSingularDualPlural
Nominativeyugitavān yugitavantau yugitavantaḥ
Vocativeyugitavan yugitavantau yugitavantaḥ
Accusativeyugitavantam yugitavantau yugitavataḥ
Instrumentalyugitavatā yugitavadbhyām yugitavadbhiḥ
Dativeyugitavate yugitavadbhyām yugitavadbhyaḥ
Ablativeyugitavataḥ yugitavadbhyām yugitavadbhyaḥ
Genitiveyugitavataḥ yugitavatoḥ yugitavatām
Locativeyugitavati yugitavatoḥ yugitavatsu

Compound yugitavat -

Adverb -yugitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria