Declension table of ?yugāyamāna

Deva

MasculineSingularDualPlural
Nominativeyugāyamānaḥ yugāyamānau yugāyamānāḥ
Vocativeyugāyamāna yugāyamānau yugāyamānāḥ
Accusativeyugāyamānam yugāyamānau yugāyamānān
Instrumentalyugāyamānena yugāyamānābhyām yugāyamānaiḥ yugāyamānebhiḥ
Dativeyugāyamānāya yugāyamānābhyām yugāyamānebhyaḥ
Ablativeyugāyamānāt yugāyamānābhyām yugāyamānebhyaḥ
Genitiveyugāyamānasya yugāyamānayoḥ yugāyamānānām
Locativeyugāyamāne yugāyamānayoḥ yugāyamāneṣu

Compound yugāyamāna -

Adverb -yugāyamānam -yugāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria