Declension table of ?yugāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeyugāyiṣyan yugāyiṣyantau yugāyiṣyantaḥ
Vocativeyugāyiṣyan yugāyiṣyantau yugāyiṣyantaḥ
Accusativeyugāyiṣyantam yugāyiṣyantau yugāyiṣyataḥ
Instrumentalyugāyiṣyatā yugāyiṣyadbhyām yugāyiṣyadbhiḥ
Dativeyugāyiṣyate yugāyiṣyadbhyām yugāyiṣyadbhyaḥ
Ablativeyugāyiṣyataḥ yugāyiṣyadbhyām yugāyiṣyadbhyaḥ
Genitiveyugāyiṣyataḥ yugāyiṣyatoḥ yugāyiṣyatām
Locativeyugāyiṣyati yugāyiṣyatoḥ yugāyiṣyatsu

Compound yugāyiṣyat -

Adverb -yugāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria