Declension table of ?yugitavat

Deva

NeuterSingularDualPlural
Nominativeyugitavat yugitavantī yugitavatī yugitavanti
Vocativeyugitavat yugitavantī yugitavatī yugitavanti
Accusativeyugitavat yugitavantī yugitavatī yugitavanti
Instrumentalyugitavatā yugitavadbhyām yugitavadbhiḥ
Dativeyugitavate yugitavadbhyām yugitavadbhyaḥ
Ablativeyugitavataḥ yugitavadbhyām yugitavadbhyaḥ
Genitiveyugitavataḥ yugitavatoḥ yugitavatām
Locativeyugitavati yugitavatoḥ yugitavatsu

Adverb -yugitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria