Declension table of ?yugāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyugāyiṣyamāṇam yugāyiṣyamāṇe yugāyiṣyamāṇāni
Vocativeyugāyiṣyamāṇa yugāyiṣyamāṇe yugāyiṣyamāṇāni
Accusativeyugāyiṣyamāṇam yugāyiṣyamāṇe yugāyiṣyamāṇāni
Instrumentalyugāyiṣyamāṇena yugāyiṣyamāṇābhyām yugāyiṣyamāṇaiḥ
Dativeyugāyiṣyamāṇāya yugāyiṣyamāṇābhyām yugāyiṣyamāṇebhyaḥ
Ablativeyugāyiṣyamāṇāt yugāyiṣyamāṇābhyām yugāyiṣyamāṇebhyaḥ
Genitiveyugāyiṣyamāṇasya yugāyiṣyamāṇayoḥ yugāyiṣyamāṇānām
Locativeyugāyiṣyamāṇe yugāyiṣyamāṇayoḥ yugāyiṣyamāṇeṣu

Compound yugāyiṣyamāṇa -

Adverb -yugāyiṣyamāṇam -yugāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria