Declension table of ?yugāyitavya

Deva

NeuterSingularDualPlural
Nominativeyugāyitavyam yugāyitavye yugāyitavyāni
Vocativeyugāyitavya yugāyitavye yugāyitavyāni
Accusativeyugāyitavyam yugāyitavye yugāyitavyāni
Instrumentalyugāyitavyena yugāyitavyābhyām yugāyitavyaiḥ
Dativeyugāyitavyāya yugāyitavyābhyām yugāyitavyebhyaḥ
Ablativeyugāyitavyāt yugāyitavyābhyām yugāyitavyebhyaḥ
Genitiveyugāyitavyasya yugāyitavyayoḥ yugāyitavyānām
Locativeyugāyitavye yugāyitavyayoḥ yugāyitavyeṣu

Compound yugāyitavya -

Adverb -yugāyitavyam -yugāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria