Declension table of ?yugāyiṣyat

Deva

NeuterSingularDualPlural
Nominativeyugāyiṣyat yugāyiṣyantī yugāyiṣyatī yugāyiṣyanti
Vocativeyugāyiṣyat yugāyiṣyantī yugāyiṣyatī yugāyiṣyanti
Accusativeyugāyiṣyat yugāyiṣyantī yugāyiṣyatī yugāyiṣyanti
Instrumentalyugāyiṣyatā yugāyiṣyadbhyām yugāyiṣyadbhiḥ
Dativeyugāyiṣyate yugāyiṣyadbhyām yugāyiṣyadbhyaḥ
Ablativeyugāyiṣyataḥ yugāyiṣyadbhyām yugāyiṣyadbhyaḥ
Genitiveyugāyiṣyataḥ yugāyiṣyatoḥ yugāyiṣyatām
Locativeyugāyiṣyati yugāyiṣyatoḥ yugāyiṣyatsu

Adverb -yugāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria