Declension table of ?yugāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeyugāyiṣyantī yugāyiṣyantyau yugāyiṣyantyaḥ
Vocativeyugāyiṣyanti yugāyiṣyantyau yugāyiṣyantyaḥ
Accusativeyugāyiṣyantīm yugāyiṣyantyau yugāyiṣyantīḥ
Instrumentalyugāyiṣyantyā yugāyiṣyantībhyām yugāyiṣyantībhiḥ
Dativeyugāyiṣyantyai yugāyiṣyantībhyām yugāyiṣyantībhyaḥ
Ablativeyugāyiṣyantyāḥ yugāyiṣyantībhyām yugāyiṣyantībhyaḥ
Genitiveyugāyiṣyantyāḥ yugāyiṣyantyoḥ yugāyiṣyantīnām
Locativeyugāyiṣyantyām yugāyiṣyantyoḥ yugāyiṣyantīṣu

Compound yugāyiṣyanti - yugāyiṣyantī -

Adverb -yugāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria