Conjugation tables of yāc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyācāmi yācāvaḥ yācāmaḥ
Secondyācasi yācathaḥ yācatha
Thirdyācati yācataḥ yācanti


MiddleSingularDualPlural
Firstyāce yācāvahe yācāmahe
Secondyācase yācethe yācadhve
Thirdyācate yācete yācante


PassiveSingularDualPlural
Firstyācye yācyāvahe yācyāmahe
Secondyācyase yācyethe yācyadhve
Thirdyācyate yācyete yācyante


Imperfect

ActiveSingularDualPlural
Firstayācam ayācāva ayācāma
Secondayācaḥ ayācatam ayācata
Thirdayācat ayācatām ayācan


MiddleSingularDualPlural
Firstayāce ayācāvahi ayācāmahi
Secondayācathāḥ ayācethām ayācadhvam
Thirdayācata ayācetām ayācanta


PassiveSingularDualPlural
Firstayācye ayācyāvahi ayācyāmahi
Secondayācyathāḥ ayācyethām ayācyadhvam
Thirdayācyata ayācyetām ayācyanta


Optative

ActiveSingularDualPlural
Firstyāceyam yāceva yācema
Secondyāceḥ yācetam yāceta
Thirdyācet yācetām yāceyuḥ


MiddleSingularDualPlural
Firstyāceya yācevahi yācemahi
Secondyācethāḥ yāceyāthām yācedhvam
Thirdyāceta yāceyātām yāceran


PassiveSingularDualPlural
Firstyācyeya yācyevahi yācyemahi
Secondyācyethāḥ yācyeyāthām yācyedhvam
Thirdyācyeta yācyeyātām yācyeran


Imperative

ActiveSingularDualPlural
Firstyācāni yācāva yācāma
Secondyāca yācatam yācata
Thirdyācatu yācatām yācantu


MiddleSingularDualPlural
Firstyācai yācāvahai yācāmahai
Secondyācasva yācethām yācadhvam
Thirdyācatām yācetām yācantām


PassiveSingularDualPlural
Firstyācyai yācyāvahai yācyāmahai
Secondyācyasva yācyethām yācyadhvam
Thirdyācyatām yācyetām yācyantām


Future

ActiveSingularDualPlural
Firstyāciṣyāmi yāciṣyāvaḥ yāciṣyāmaḥ
Secondyāciṣyasi yāciṣyathaḥ yāciṣyatha
Thirdyāciṣyati yāciṣyataḥ yāciṣyanti


MiddleSingularDualPlural
Firstyāciṣye yāciṣyāvahe yāciṣyāmahe
Secondyāciṣyase yāciṣyethe yāciṣyadhve
Thirdyāciṣyate yāciṣyete yāciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyācitāsmi yācitāsvaḥ yācitāsmaḥ
Secondyācitāsi yācitāsthaḥ yācitāstha
Thirdyācitā yācitārau yācitāraḥ


Perfect

ActiveSingularDualPlural
Firstyayāca yayāciva yayācima
Secondyayācitha yayācathuḥ yayāca
Thirdyayāca yayācatuḥ yayācuḥ


MiddleSingularDualPlural
Firstyayāce yayācivahe yayācimahe
Secondyayāciṣe yayācāthe yayācidhve
Thirdyayāce yayācāte yayācire


Aorist

ActiveSingularDualPlural
Firstayāciṣam ayāciṣva ayāciṣma
Secondayācīḥ ayāciṣṭam ayāciṣṭa
Thirdayācīt ayāciṣṭām ayāciṣuḥ


MiddleSingularDualPlural
Firstayāciṣi ayāciṣvahi ayāciṣmahi
Secondayāciṣṭhāḥ ayāciṣāthām ayācidhvam
Thirdayāciṣṭa ayāciṣātām ayāciṣata


Injunctive

ActiveSingularDualPlural
Firstyāciṣam yāciṣva yāciṣma
Secondyācīḥ yāciṣṭam yāciṣṭa
Thirdyācīt yāciṣṭām yāciṣuḥ


MiddleSingularDualPlural
Firstyāciṣi yāciṣvahi yāciṣmahi
Secondyāciṣṭhāḥ yāciṣāthām yācidhvam
Thirdyāciṣṭa yāciṣātām yāciṣata


Benedictive

ActiveSingularDualPlural
Firstyācyāsam yācyāsva yācyāsma
Secondyācyāḥ yācyāstam yācyāsta
Thirdyācyāt yācyāstām yācyāsuḥ

Participles

Past Passive Participle
yācita m. n. yācitā f.

Past Active Participle
yācitavat m. n. yācitavatī f.

Present Active Participle
yācat m. n. yācantī f.

Present Middle Participle
yācamāna m. n. yācamānā f.

Present Passive Participle
yācyamāna m. n. yācyamānā f.

Future Active Participle
yāciṣyat m. n. yāciṣyantī f.

Future Middle Participle
yāciṣyamāṇa m. n. yāciṣyamāṇā f.

Future Passive Participle
yācitavya m. n. yācitavyā f.

Future Passive Participle
yācya m. n. yācyā f.

Future Passive Participle
yācanīya m. n. yācanīyā f.

Perfect Active Participle
yayācvas m. n. yayācuṣī f.

Perfect Middle Participle
yayācāna m. n. yayācānā f.

Indeclinable forms

Infinitive
yācitum

Absolutive
yācitvā

Absolutive
-yācya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria