Declension table of ?yācitavat

Deva

NeuterSingularDualPlural
Nominativeyācitavat yācitavantī yācitavatī yācitavanti
Vocativeyācitavat yācitavantī yācitavatī yācitavanti
Accusativeyācitavat yācitavantī yācitavatī yācitavanti
Instrumentalyācitavatā yācitavadbhyām yācitavadbhiḥ
Dativeyācitavate yācitavadbhyām yācitavadbhyaḥ
Ablativeyācitavataḥ yācitavadbhyām yācitavadbhyaḥ
Genitiveyācitavataḥ yācitavatoḥ yācitavatām
Locativeyācitavati yācitavatoḥ yācitavatsu

Adverb -yācitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria