Declension table of ?yācitavatī

Deva

FeminineSingularDualPlural
Nominativeyācitavatī yācitavatyau yācitavatyaḥ
Vocativeyācitavati yācitavatyau yācitavatyaḥ
Accusativeyācitavatīm yācitavatyau yācitavatīḥ
Instrumentalyācitavatyā yācitavatībhyām yācitavatībhiḥ
Dativeyācitavatyai yācitavatībhyām yācitavatībhyaḥ
Ablativeyācitavatyāḥ yācitavatībhyām yācitavatībhyaḥ
Genitiveyācitavatyāḥ yācitavatyoḥ yācitavatīnām
Locativeyācitavatyām yācitavatyoḥ yācitavatīṣu

Compound yācitavati - yācitavatī -

Adverb -yācitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria