Declension table of ?yāciṣyat

Deva

NeuterSingularDualPlural
Nominativeyāciṣyat yāciṣyantī yāciṣyatī yāciṣyanti
Vocativeyāciṣyat yāciṣyantī yāciṣyatī yāciṣyanti
Accusativeyāciṣyat yāciṣyantī yāciṣyatī yāciṣyanti
Instrumentalyāciṣyatā yāciṣyadbhyām yāciṣyadbhiḥ
Dativeyāciṣyate yāciṣyadbhyām yāciṣyadbhyaḥ
Ablativeyāciṣyataḥ yāciṣyadbhyām yāciṣyadbhyaḥ
Genitiveyāciṣyataḥ yāciṣyatoḥ yāciṣyatām
Locativeyāciṣyati yāciṣyatoḥ yāciṣyatsu

Adverb -yāciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria