Declension table of ?yācitavya

Deva

NeuterSingularDualPlural
Nominativeyācitavyam yācitavye yācitavyāni
Vocativeyācitavya yācitavye yācitavyāni
Accusativeyācitavyam yācitavye yācitavyāni
Instrumentalyācitavyena yācitavyābhyām yācitavyaiḥ
Dativeyācitavyāya yācitavyābhyām yācitavyebhyaḥ
Ablativeyācitavyāt yācitavyābhyām yācitavyebhyaḥ
Genitiveyācitavyasya yācitavyayoḥ yācitavyānām
Locativeyācitavye yācitavyayoḥ yācitavyeṣu

Compound yācitavya -

Adverb -yācitavyam -yācitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria