Declension table of ?yācita

Deva

MasculineSingularDualPlural
Nominativeyācitaḥ yācitau yācitāḥ
Vocativeyācita yācitau yācitāḥ
Accusativeyācitam yācitau yācitān
Instrumentalyācitena yācitābhyām yācitaiḥ yācitebhiḥ
Dativeyācitāya yācitābhyām yācitebhyaḥ
Ablativeyācitāt yācitābhyām yācitebhyaḥ
Genitiveyācitasya yācitayoḥ yācitānām
Locativeyācite yācitayoḥ yāciteṣu

Compound yācita -

Adverb -yācitam -yācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria