Declension table of ?yācitavya

Deva

MasculineSingularDualPlural
Nominativeyācitavyaḥ yācitavyau yācitavyāḥ
Vocativeyācitavya yācitavyau yācitavyāḥ
Accusativeyācitavyam yācitavyau yācitavyān
Instrumentalyācitavyena yācitavyābhyām yācitavyaiḥ yācitavyebhiḥ
Dativeyācitavyāya yācitavyābhyām yācitavyebhyaḥ
Ablativeyācitavyāt yācitavyābhyām yācitavyebhyaḥ
Genitiveyācitavyasya yācitavyayoḥ yācitavyānām
Locativeyācitavye yācitavyayoḥ yācitavyeṣu

Compound yācitavya -

Adverb -yācitavyam -yācitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria