Declension table of ?yāciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyāciṣyamāṇam yāciṣyamāṇe yāciṣyamāṇāni
Vocativeyāciṣyamāṇa yāciṣyamāṇe yāciṣyamāṇāni
Accusativeyāciṣyamāṇam yāciṣyamāṇe yāciṣyamāṇāni
Instrumentalyāciṣyamāṇena yāciṣyamāṇābhyām yāciṣyamāṇaiḥ
Dativeyāciṣyamāṇāya yāciṣyamāṇābhyām yāciṣyamāṇebhyaḥ
Ablativeyāciṣyamāṇāt yāciṣyamāṇābhyām yāciṣyamāṇebhyaḥ
Genitiveyāciṣyamāṇasya yāciṣyamāṇayoḥ yāciṣyamāṇānām
Locativeyāciṣyamāṇe yāciṣyamāṇayoḥ yāciṣyamāṇeṣu

Compound yāciṣyamāṇa -

Adverb -yāciṣyamāṇam -yāciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria