Declension table of ?yācita

Deva

NeuterSingularDualPlural
Nominativeyācitam yācite yācitāni
Vocativeyācita yācite yācitāni
Accusativeyācitam yācite yācitāni
Instrumentalyācitena yācitābhyām yācitaiḥ
Dativeyācitāya yācitābhyām yācitebhyaḥ
Ablativeyācitāt yācitābhyām yācitebhyaḥ
Genitiveyācitasya yācitayoḥ yācitānām
Locativeyācite yācitayoḥ yāciteṣu

Compound yācita -

Adverb -yācitam -yācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria