Conjugation tables of vimanā

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstvimanāye vimanāyāvahe vimanāyāmahe
Secondvimanāyase vimanāyethe vimanāyadhve
Thirdvimanāyate vimanāyete vimanāyante


Imperfect

MiddleSingularDualPlural
Firstavimanāye avimanāyāvahi avimanāyāmahi
Secondavimanāyathāḥ avimanāyethām avimanāyadhvam
Thirdavimanāyata avimanāyetām avimanāyanta


Optative

MiddleSingularDualPlural
Firstvimanāyeya vimanāyevahi vimanāyemahi
Secondvimanāyethāḥ vimanāyeyāthām vimanāyedhvam
Thirdvimanāyeta vimanāyeyātām vimanāyeran


Imperative

MiddleSingularDualPlural
Firstvimanāyai vimanāyāvahai vimanāyāmahai
Secondvimanāyasva vimanāyethām vimanāyadhvam
Thirdvimanāyatām vimanāyetām vimanāyantām


Future

ActiveSingularDualPlural
Firstvimanāyiṣyāmi vimanāyiṣyāvaḥ vimanāyiṣyāmaḥ
Secondvimanāyiṣyasi vimanāyiṣyathaḥ vimanāyiṣyatha
Thirdvimanāyiṣyati vimanāyiṣyataḥ vimanāyiṣyanti


MiddleSingularDualPlural
Firstvimanāyiṣye vimanāyiṣyāvahe vimanāyiṣyāmahe
Secondvimanāyiṣyase vimanāyiṣyethe vimanāyiṣyadhve
Thirdvimanāyiṣyate vimanāyiṣyete vimanāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvimanāyitāsmi vimanāyitāsvaḥ vimanāyitāsmaḥ
Secondvimanāyitāsi vimanāyitāsthaḥ vimanāyitāstha
Thirdvimanāyitā vimanāyitārau vimanāyitāraḥ

Participles

Past Passive Participle
vimanita m. n. vimanitā f.

Past Active Participle
vimanitavat m. n. vimanitavatī f.

Present Middle Participle
vimanāyamāna m. n. vimanāyamānā f.

Future Active Participle
vimanāyiṣyat m. n. vimanāyiṣyantī f.

Future Middle Participle
vimanāyiṣyamāṇa m. n. vimanāyiṣyamāṇā f.

Future Passive Participle
vimanāyitavya m. n. vimanāyitavyā f.

Indeclinable forms

Infinitive
vimanāyitum

Absolutive
vimanāyitvā

Periphrastic Perfect
vimanāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria