Declension table of ?vimanāyitavya

Deva

NeuterSingularDualPlural
Nominativevimanāyitavyam vimanāyitavye vimanāyitavyāni
Vocativevimanāyitavya vimanāyitavye vimanāyitavyāni
Accusativevimanāyitavyam vimanāyitavye vimanāyitavyāni
Instrumentalvimanāyitavyena vimanāyitavyābhyām vimanāyitavyaiḥ
Dativevimanāyitavyāya vimanāyitavyābhyām vimanāyitavyebhyaḥ
Ablativevimanāyitavyāt vimanāyitavyābhyām vimanāyitavyebhyaḥ
Genitivevimanāyitavyasya vimanāyitavyayoḥ vimanāyitavyānām
Locativevimanāyitavye vimanāyitavyayoḥ vimanāyitavyeṣu

Compound vimanāyitavya -

Adverb -vimanāyitavyam -vimanāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria