Declension table of ?vimanāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevimanāyiṣyamāṇam vimanāyiṣyamāṇe vimanāyiṣyamāṇāni
Vocativevimanāyiṣyamāṇa vimanāyiṣyamāṇe vimanāyiṣyamāṇāni
Accusativevimanāyiṣyamāṇam vimanāyiṣyamāṇe vimanāyiṣyamāṇāni
Instrumentalvimanāyiṣyamāṇena vimanāyiṣyamāṇābhyām vimanāyiṣyamāṇaiḥ
Dativevimanāyiṣyamāṇāya vimanāyiṣyamāṇābhyām vimanāyiṣyamāṇebhyaḥ
Ablativevimanāyiṣyamāṇāt vimanāyiṣyamāṇābhyām vimanāyiṣyamāṇebhyaḥ
Genitivevimanāyiṣyamāṇasya vimanāyiṣyamāṇayoḥ vimanāyiṣyamāṇānām
Locativevimanāyiṣyamāṇe vimanāyiṣyamāṇayoḥ vimanāyiṣyamāṇeṣu

Compound vimanāyiṣyamāṇa -

Adverb -vimanāyiṣyamāṇam -vimanāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria