Declension table of ?vimanāyamāna

Deva

MasculineSingularDualPlural
Nominativevimanāyamānaḥ vimanāyamānau vimanāyamānāḥ
Vocativevimanāyamāna vimanāyamānau vimanāyamānāḥ
Accusativevimanāyamānam vimanāyamānau vimanāyamānān
Instrumentalvimanāyamānena vimanāyamānābhyām vimanāyamānaiḥ vimanāyamānebhiḥ
Dativevimanāyamānāya vimanāyamānābhyām vimanāyamānebhyaḥ
Ablativevimanāyamānāt vimanāyamānābhyām vimanāyamānebhyaḥ
Genitivevimanāyamānasya vimanāyamānayoḥ vimanāyamānānām
Locativevimanāyamāne vimanāyamānayoḥ vimanāyamāneṣu

Compound vimanāyamāna -

Adverb -vimanāyamānam -vimanāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria