Declension table of ?vimanāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativevimanāyiṣyantī vimanāyiṣyantyau vimanāyiṣyantyaḥ
Vocativevimanāyiṣyanti vimanāyiṣyantyau vimanāyiṣyantyaḥ
Accusativevimanāyiṣyantīm vimanāyiṣyantyau vimanāyiṣyantīḥ
Instrumentalvimanāyiṣyantyā vimanāyiṣyantībhyām vimanāyiṣyantībhiḥ
Dativevimanāyiṣyantyai vimanāyiṣyantībhyām vimanāyiṣyantībhyaḥ
Ablativevimanāyiṣyantyāḥ vimanāyiṣyantībhyām vimanāyiṣyantībhyaḥ
Genitivevimanāyiṣyantyāḥ vimanāyiṣyantyoḥ vimanāyiṣyantīnām
Locativevimanāyiṣyantyām vimanāyiṣyantyoḥ vimanāyiṣyantīṣu

Compound vimanāyiṣyanti - vimanāyiṣyantī -

Adverb -vimanāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria