Declension table of ?vimanāyitavyā

Deva

FeminineSingularDualPlural
Nominativevimanāyitavyā vimanāyitavye vimanāyitavyāḥ
Vocativevimanāyitavye vimanāyitavye vimanāyitavyāḥ
Accusativevimanāyitavyām vimanāyitavye vimanāyitavyāḥ
Instrumentalvimanāyitavyayā vimanāyitavyābhyām vimanāyitavyābhiḥ
Dativevimanāyitavyāyai vimanāyitavyābhyām vimanāyitavyābhyaḥ
Ablativevimanāyitavyāyāḥ vimanāyitavyābhyām vimanāyitavyābhyaḥ
Genitivevimanāyitavyāyāḥ vimanāyitavyayoḥ vimanāyitavyānām
Locativevimanāyitavyāyām vimanāyitavyayoḥ vimanāyitavyāsu

Adverb -vimanāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria