Declension table of ?vimanita

Deva

NeuterSingularDualPlural
Nominativevimanitam vimanite vimanitāni
Vocativevimanita vimanite vimanitāni
Accusativevimanitam vimanite vimanitāni
Instrumentalvimanitena vimanitābhyām vimanitaiḥ
Dativevimanitāya vimanitābhyām vimanitebhyaḥ
Ablativevimanitāt vimanitābhyām vimanitebhyaḥ
Genitivevimanitasya vimanitayoḥ vimanitānām
Locativevimanite vimanitayoḥ vimaniteṣu

Compound vimanita -

Adverb -vimanitam -vimanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria