Declension table of ?vimanāyiṣyat

Deva

MasculineSingularDualPlural
Nominativevimanāyiṣyan vimanāyiṣyantau vimanāyiṣyantaḥ
Vocativevimanāyiṣyan vimanāyiṣyantau vimanāyiṣyantaḥ
Accusativevimanāyiṣyantam vimanāyiṣyantau vimanāyiṣyataḥ
Instrumentalvimanāyiṣyatā vimanāyiṣyadbhyām vimanāyiṣyadbhiḥ
Dativevimanāyiṣyate vimanāyiṣyadbhyām vimanāyiṣyadbhyaḥ
Ablativevimanāyiṣyataḥ vimanāyiṣyadbhyām vimanāyiṣyadbhyaḥ
Genitivevimanāyiṣyataḥ vimanāyiṣyatoḥ vimanāyiṣyatām
Locativevimanāyiṣyati vimanāyiṣyatoḥ vimanāyiṣyatsu

Compound vimanāyiṣyat -

Adverb -vimanāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria