Declension table of ?vimanāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevimanāyiṣyamāṇā vimanāyiṣyamāṇe vimanāyiṣyamāṇāḥ
Vocativevimanāyiṣyamāṇe vimanāyiṣyamāṇe vimanāyiṣyamāṇāḥ
Accusativevimanāyiṣyamāṇām vimanāyiṣyamāṇe vimanāyiṣyamāṇāḥ
Instrumentalvimanāyiṣyamāṇayā vimanāyiṣyamāṇābhyām vimanāyiṣyamāṇābhiḥ
Dativevimanāyiṣyamāṇāyai vimanāyiṣyamāṇābhyām vimanāyiṣyamāṇābhyaḥ
Ablativevimanāyiṣyamāṇāyāḥ vimanāyiṣyamāṇābhyām vimanāyiṣyamāṇābhyaḥ
Genitivevimanāyiṣyamāṇāyāḥ vimanāyiṣyamāṇayoḥ vimanāyiṣyamāṇānām
Locativevimanāyiṣyamāṇāyām vimanāyiṣyamāṇayoḥ vimanāyiṣyamāṇāsu

Adverb -vimanāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria