Conjugation tables of vī_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvemi vīvaḥ vīmaḥ
Secondveṣi vīthaḥ vītha
Thirdveti vītaḥ viyanti


PassiveSingularDualPlural
Firstvīye vīyāvahe vīyāmahe
Secondvīyase vīyethe vīyadhve
Thirdvīyate vīyete vīyante


Imperfect

ActiveSingularDualPlural
Firstavayam avīva avīma
Secondaveḥ avītam avīta
Thirdavet avītām aviyan


PassiveSingularDualPlural
Firstavīye avīyāvahi avīyāmahi
Secondavīyathāḥ avīyethām avīyadhvam
Thirdavīyata avīyetām avīyanta


Optative

ActiveSingularDualPlural
Firstvīyām vīyāva vīyāma
Secondvīyāḥ vīyātam vīyāta
Thirdvīyāt vīyātām vīyuḥ


PassiveSingularDualPlural
Firstvīyeya vīyevahi vīyemahi
Secondvīyethāḥ vīyeyāthām vīyedhvam
Thirdvīyeta vīyeyātām vīyeran


Imperative

ActiveSingularDualPlural
Firstvayāni vayāva vayāma
Secondvīhi vītam vīta
Thirdvetu vītām viyantu


PassiveSingularDualPlural
Firstvīyai vīyāvahai vīyāmahai
Secondvīyasva vīyethām vīyadhvam
Thirdvīyatām vīyetām vīyantām


Future

ActiveSingularDualPlural
Firstveṣyāmi veṣyāvaḥ veṣyāmaḥ
Secondveṣyasi veṣyathaḥ veṣyatha
Thirdveṣyati veṣyataḥ veṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvetāsmi vetāsvaḥ vetāsmaḥ
Secondvetāsi vetāsthaḥ vetāstha
Thirdvetā vetārau vetāraḥ


Perfect

ActiveSingularDualPlural
Firstvivāya vivaya vivyiva vivayiva vivyima vivayima
Secondvivetha vivayitha vivyathuḥ vivya
Thirdvivāya vivyatuḥ vivyuḥ


Benedictive

ActiveSingularDualPlural
Firstvīyāsam vīyāsva vīyāsma
Secondvīyāḥ vīyāstam vīyāsta
Thirdvīyāt vīyāstām vīyāsuḥ

Participles

Past Passive Participle
vīta m. n. vītā f.

Past Active Participle
vītavat m. n. vītavatī f.

Present Active Participle
viyat m. n. viyatī f.

Present Passive Participle
vīyamāna m. n. vīyamānā f.

Future Active Participle
veṣyat m. n. veṣyantī f.

Future Passive Participle
vetavya m. n. vetavyā f.

Future Passive Participle
veya m. n. veyā f.

Future Passive Participle
vayanīya m. n. vayanīyā f.

Perfect Active Participle
vivīvas m. n. vivyuṣī f.

Indeclinable forms

Infinitive
vetum

Absolutive
vītvā

Absolutive
-vīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria