Declension table of ?vayanīya

Deva

NeuterSingularDualPlural
Nominativevayanīyam vayanīye vayanīyāni
Vocativevayanīya vayanīye vayanīyāni
Accusativevayanīyam vayanīye vayanīyāni
Instrumentalvayanīyena vayanīyābhyām vayanīyaiḥ
Dativevayanīyāya vayanīyābhyām vayanīyebhyaḥ
Ablativevayanīyāt vayanīyābhyām vayanīyebhyaḥ
Genitivevayanīyasya vayanīyayoḥ vayanīyānām
Locativevayanīye vayanīyayoḥ vayanīyeṣu

Compound vayanīya -

Adverb -vayanīyam -vayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria