Declension table of ?vetavya

Deva

MasculineSingularDualPlural
Nominativevetavyaḥ vetavyau vetavyāḥ
Vocativevetavya vetavyau vetavyāḥ
Accusativevetavyam vetavyau vetavyān
Instrumentalvetavyena vetavyābhyām vetavyaiḥ vetavyebhiḥ
Dativevetavyāya vetavyābhyām vetavyebhyaḥ
Ablativevetavyāt vetavyābhyām vetavyebhyaḥ
Genitivevetavyasya vetavyayoḥ vetavyānām
Locativevetavye vetavyayoḥ vetavyeṣu

Compound vetavya -

Adverb -vetavyam -vetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria