Declension table of ?vayanīya

Deva

MasculineSingularDualPlural
Nominativevayanīyaḥ vayanīyau vayanīyāḥ
Vocativevayanīya vayanīyau vayanīyāḥ
Accusativevayanīyam vayanīyau vayanīyān
Instrumentalvayanīyena vayanīyābhyām vayanīyaiḥ vayanīyebhiḥ
Dativevayanīyāya vayanīyābhyām vayanīyebhyaḥ
Ablativevayanīyāt vayanīyābhyām vayanīyebhyaḥ
Genitivevayanīyasya vayanīyayoḥ vayanīyānām
Locativevayanīye vayanīyayoḥ vayanīyeṣu

Compound vayanīya -

Adverb -vayanīyam -vayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria