Declension table of ?veṣyantī

Deva

FeminineSingularDualPlural
Nominativeveṣyantī veṣyantyau veṣyantyaḥ
Vocativeveṣyanti veṣyantyau veṣyantyaḥ
Accusativeveṣyantīm veṣyantyau veṣyantīḥ
Instrumentalveṣyantyā veṣyantībhyām veṣyantībhiḥ
Dativeveṣyantyai veṣyantībhyām veṣyantībhyaḥ
Ablativeveṣyantyāḥ veṣyantībhyām veṣyantībhyaḥ
Genitiveveṣyantyāḥ veṣyantyoḥ veṣyantīnām
Locativeveṣyantyām veṣyantyoḥ veṣyantīṣu

Compound veṣyanti - veṣyantī -

Adverb -veṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria