Declension table of ?veṣyat

Deva

MasculineSingularDualPlural
Nominativeveṣyan veṣyantau veṣyantaḥ
Vocativeveṣyan veṣyantau veṣyantaḥ
Accusativeveṣyantam veṣyantau veṣyataḥ
Instrumentalveṣyatā veṣyadbhyām veṣyadbhiḥ
Dativeveṣyate veṣyadbhyām veṣyadbhyaḥ
Ablativeveṣyataḥ veṣyadbhyām veṣyadbhyaḥ
Genitiveveṣyataḥ veṣyatoḥ veṣyatām
Locativeveṣyati veṣyatoḥ veṣyatsu

Compound veṣyat -

Adverb -veṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria