तिङन्तावली वी१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवेति वीतः वियन्ति
मध्यमवेषि वीथः वीथ
उत्तमवेमि वीवः वीमः


कर्मणिएकद्विबहु
प्रथमवीयते वीयेते वीयन्ते
मध्यमवीयसे वीयेथे वीयध्वे
उत्तमवीये वीयावहे वीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवेत् अवीताम् अवियन्
मध्यमअवेः अवीतम् अवीत
उत्तमअवयम् अवीव अवीम


कर्मणिएकद्विबहु
प्रथमअवीयत अवीयेताम् अवीयन्त
मध्यमअवीयथाः अवीयेथाम् अवीयध्वम्
उत्तमअवीये अवीयावहि अवीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवीयात् वीयाताम् वीयुः
मध्यमवीयाः वीयातम् वीयात
उत्तमवीयाम् वीयाव वीयाम


कर्मणिएकद्विबहु
प्रथमवीयेत वीयेयाताम् वीयेरन्
मध्यमवीयेथाः वीयेयाथाम् वीयेध्वम्
उत्तमवीयेय वीयेवहि वीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवेतु वीताम् वियन्तु
मध्यमवीहि वीतम् वीत
उत्तमवयानि वयाव वयाम


कर्मणिएकद्विबहु
प्रथमवीयताम् वीयेताम् वीयन्ताम्
मध्यमवीयस्व वीयेथाम् वीयध्वम्
उत्तमवीयै वीयावहै वीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेष्यति वेष्यतः वेष्यन्ति
मध्यमवेष्यसि वेष्यथः वेष्यथ
उत्तमवेष्यामि वेष्यावः वेष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेता वेतारौ वेतारः
मध्यमवेतासि वेतास्थः वेतास्थ
उत्तमवेतास्मि वेतास्वः वेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविवाय विव्यतुः विव्युः
मध्यमविवेथ विवयिथ विव्यथुः विव्य
उत्तमविवाय विवय विव्यिव विवयिव विव्यिम विवयिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवीयात् वीयास्ताम् वीयासुः
मध्यमवीयाः वीयास्तम् वीयास्त
उत्तमवीयासम् वीयास्व वीयास्म

कृदन्त

क्त
वीत m. n. वीता f.

क्तवतु
वीतवत् m. n. वीतवती f.

शतृ
वियत् m. n. वियती f.

शानच् कर्मणि
वीयमान m. n. वीयमाना f.

लुडादेश पर
वेष्यत् m. n. वेष्यन्ती f.

तव्य
वेतव्य m. n. वेतव्या f.

यत्
वेय m. n. वेया f.

अनीयर्
वयनीय m. n. वयनीया f.

लिडादेश पर
विवीवस् m. n. विव्युषी f.

अव्यय

तुमुन्
वेतुम्

क्त्वा
वीत्वा

ल्यप्
॰वीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria