Declension table of ?veṣyat

Deva

NeuterSingularDualPlural
Nominativeveṣyat veṣyantī veṣyatī veṣyanti
Vocativeveṣyat veṣyantī veṣyatī veṣyanti
Accusativeveṣyat veṣyantī veṣyatī veṣyanti
Instrumentalveṣyatā veṣyadbhyām veṣyadbhiḥ
Dativeveṣyate veṣyadbhyām veṣyadbhyaḥ
Ablativeveṣyataḥ veṣyadbhyām veṣyadbhyaḥ
Genitiveveṣyataḥ veṣyatoḥ veṣyatām
Locativeveṣyati veṣyatoḥ veṣyatsu

Adverb -veṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria