Declension table of ?vītavatī

Deva

FeminineSingularDualPlural
Nominativevītavatī vītavatyau vītavatyaḥ
Vocativevītavati vītavatyau vītavatyaḥ
Accusativevītavatīm vītavatyau vītavatīḥ
Instrumentalvītavatyā vītavatībhyām vītavatībhiḥ
Dativevītavatyai vītavatībhyām vītavatībhyaḥ
Ablativevītavatyāḥ vītavatībhyām vītavatībhyaḥ
Genitivevītavatyāḥ vītavatyoḥ vītavatīnām
Locativevītavatyām vītavatyoḥ vītavatīṣu

Compound vītavati - vītavatī -

Adverb -vītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria