Conjugation tables of unmanas

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstunmanāye unmanāyāvahe unmanāyāmahe
Secondunmanāyase unmanāyethe unmanāyadhve
Thirdunmanāyate unmanāyete unmanāyante


Imperfect

MiddleSingularDualPlural
Firstaunmanāye aunmanāyāvahi aunmanāyāmahi
Secondaunmanāyathāḥ aunmanāyethām aunmanāyadhvam
Thirdaunmanāyata aunmanāyetām aunmanāyanta


Optative

MiddleSingularDualPlural
Firstunmanāyeya unmanāyevahi unmanāyemahi
Secondunmanāyethāḥ unmanāyeyāthām unmanāyedhvam
Thirdunmanāyeta unmanāyeyātām unmanāyeran


Imperative

MiddleSingularDualPlural
Firstunmanāyai unmanāyāvahai unmanāyāmahai
Secondunmanāyasva unmanāyethām unmanāyadhvam
Thirdunmanāyatām unmanāyetām unmanāyantām


Future

ActiveSingularDualPlural
Firstunmanāyiṣyāmi unmanāyiṣyāvaḥ unmanāyiṣyāmaḥ
Secondunmanāyiṣyasi unmanāyiṣyathaḥ unmanāyiṣyatha
Thirdunmanāyiṣyati unmanāyiṣyataḥ unmanāyiṣyanti


MiddleSingularDualPlural
Firstunmanāyiṣye unmanāyiṣyāvahe unmanāyiṣyāmahe
Secondunmanāyiṣyase unmanāyiṣyethe unmanāyiṣyadhve
Thirdunmanāyiṣyate unmanāyiṣyete unmanāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstunmanāyitāsmi unmanāyitāsvaḥ unmanāyitāsmaḥ
Secondunmanāyitāsi unmanāyitāsthaḥ unmanāyitāstha
Thirdunmanāyitā unmanāyitārau unmanāyitāraḥ

Participles

Past Passive Participle
unmaneta m. n. unmanetā f.

Past Active Participle
unmanetavat m. n. unmanetavatī f.

Present Middle Participle
unmanāyamāna m. n. unmanāyamānā f.

Future Active Participle
unmanāyiṣyat m. n. unmanāyiṣyantī f.

Future Middle Participle
unmanāyiṣyamāṇa m. n. unmanāyiṣyamāṇā f.

Future Passive Participle
unmanāyitavya m. n. unmanāyitavyā f.

Indeclinable forms

Infinitive
unmanāyitum

Absolutive
unmanāyitvā

Periphrastic Perfect
unmanāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria