Declension table of ?unmanāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeunmanāyiṣyamāṇaḥ unmanāyiṣyamāṇau unmanāyiṣyamāṇāḥ
Vocativeunmanāyiṣyamāṇa unmanāyiṣyamāṇau unmanāyiṣyamāṇāḥ
Accusativeunmanāyiṣyamāṇam unmanāyiṣyamāṇau unmanāyiṣyamāṇān
Instrumentalunmanāyiṣyamāṇena unmanāyiṣyamāṇābhyām unmanāyiṣyamāṇaiḥ unmanāyiṣyamāṇebhiḥ
Dativeunmanāyiṣyamāṇāya unmanāyiṣyamāṇābhyām unmanāyiṣyamāṇebhyaḥ
Ablativeunmanāyiṣyamāṇāt unmanāyiṣyamāṇābhyām unmanāyiṣyamāṇebhyaḥ
Genitiveunmanāyiṣyamāṇasya unmanāyiṣyamāṇayoḥ unmanāyiṣyamāṇānām
Locativeunmanāyiṣyamāṇe unmanāyiṣyamāṇayoḥ unmanāyiṣyamāṇeṣu

Compound unmanāyiṣyamāṇa -

Adverb -unmanāyiṣyamāṇam -unmanāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria