Declension table of ?unmanāyitavya

Deva

MasculineSingularDualPlural
Nominativeunmanāyitavyaḥ unmanāyitavyau unmanāyitavyāḥ
Vocativeunmanāyitavya unmanāyitavyau unmanāyitavyāḥ
Accusativeunmanāyitavyam unmanāyitavyau unmanāyitavyān
Instrumentalunmanāyitavyena unmanāyitavyābhyām unmanāyitavyaiḥ unmanāyitavyebhiḥ
Dativeunmanāyitavyāya unmanāyitavyābhyām unmanāyitavyebhyaḥ
Ablativeunmanāyitavyāt unmanāyitavyābhyām unmanāyitavyebhyaḥ
Genitiveunmanāyitavyasya unmanāyitavyayoḥ unmanāyitavyānām
Locativeunmanāyitavye unmanāyitavyayoḥ unmanāyitavyeṣu

Compound unmanāyitavya -

Adverb -unmanāyitavyam -unmanāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria