Declension table of ?unmanāyitavyā

Deva

FeminineSingularDualPlural
Nominativeunmanāyitavyā unmanāyitavye unmanāyitavyāḥ
Vocativeunmanāyitavye unmanāyitavye unmanāyitavyāḥ
Accusativeunmanāyitavyām unmanāyitavye unmanāyitavyāḥ
Instrumentalunmanāyitavyayā unmanāyitavyābhyām unmanāyitavyābhiḥ
Dativeunmanāyitavyāyai unmanāyitavyābhyām unmanāyitavyābhyaḥ
Ablativeunmanāyitavyāyāḥ unmanāyitavyābhyām unmanāyitavyābhyaḥ
Genitiveunmanāyitavyāyāḥ unmanāyitavyayoḥ unmanāyitavyānām
Locativeunmanāyitavyāyām unmanāyitavyayoḥ unmanāyitavyāsu

Adverb -unmanāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria